Singular | Dual | Plural | |
Nominativo |
सयति
sayati |
सयतिनी
sayatinī |
सयतीनि
sayatīni |
Vocativo |
सयते
sayate सयति sayati |
सयतिनी
sayatinī |
सयतीनि
sayatīni |
Acusativo |
सयति
sayati |
सयतिनी
sayatinī |
सयतीनि
sayatīni |
Instrumental |
सयतिना
sayatinā |
सयतिभ्याम्
sayatibhyām |
सयतिभिः
sayatibhiḥ |
Dativo |
सयतिने
sayatine |
सयतिभ्याम्
sayatibhyām |
सयतिभ्यः
sayatibhyaḥ |
Ablativo |
सयतिनः
sayatinaḥ |
सयतिभ्याम्
sayatibhyām |
सयतिभ्यः
sayatibhyaḥ |
Genitivo |
सयतिनः
sayatinaḥ |
सयतिनोः
sayatinoḥ |
सयतीनाम्
sayatīnām |
Locativo |
सयतिनि
sayatini |
सयतिनोः
sayatinoḥ |
सयतिषु
sayatiṣu |