Sanskrit tools

Sanskrit declension


Declension of सयत्ना sayatnā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सयत्ना sayatnā
सयत्ने sayatne
सयत्नाः sayatnāḥ
Vocative सयत्ने sayatne
सयत्ने sayatne
सयत्नाः sayatnāḥ
Accusative सयत्नाम् sayatnām
सयत्ने sayatne
सयत्नाः sayatnāḥ
Instrumental सयत्नया sayatnayā
सयत्नाभ्याम् sayatnābhyām
सयत्नाभिः sayatnābhiḥ
Dative सयत्नायै sayatnāyai
सयत्नाभ्याम् sayatnābhyām
सयत्नाभ्यः sayatnābhyaḥ
Ablative सयत्नायाः sayatnāyāḥ
सयत्नाभ्याम् sayatnābhyām
सयत्नाभ्यः sayatnābhyaḥ
Genitive सयत्नायाः sayatnāyāḥ
सयत्नयोः sayatnayoḥ
सयत्नानाम् sayatnānām
Locative सयत्नायाम् sayatnāyām
सयत्नयोः sayatnayoḥ
सयत्नासु sayatnāsu