Singular | Dual | Plural | |
Nominativo |
सयत्ना
sayatnā |
सयत्ने
sayatne |
सयत्नाः
sayatnāḥ |
Vocativo |
सयत्ने
sayatne |
सयत्ने
sayatne |
सयत्नाः
sayatnāḥ |
Acusativo |
सयत्नाम्
sayatnām |
सयत्ने
sayatne |
सयत्नाः
sayatnāḥ |
Instrumental |
सयत्नया
sayatnayā |
सयत्नाभ्याम्
sayatnābhyām |
सयत्नाभिः
sayatnābhiḥ |
Dativo |
सयत्नायै
sayatnāyai |
सयत्नाभ्याम्
sayatnābhyām |
सयत्नाभ्यः
sayatnābhyaḥ |
Ablativo |
सयत्नायाः
sayatnāyāḥ |
सयत्नाभ्याम्
sayatnābhyām |
सयत्नाभ्यः
sayatnābhyaḥ |
Genitivo |
सयत्नायाः
sayatnāyāḥ |
सयत्नयोः
sayatnayoḥ |
सयत्नानाम्
sayatnānām |
Locativo |
सयत्नायाम्
sayatnāyām |
सयत्नयोः
sayatnayoḥ |
सयत्नासु
sayatnāsu |