Sanskrit tools

Sanskrit declension


Declension of सयावक sayāvaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सयावकम् sayāvakam
सयावके sayāvake
सयावकानि sayāvakāni
Vocative सयावक sayāvaka
सयावके sayāvake
सयावकानि sayāvakāni
Accusative सयावकम् sayāvakam
सयावके sayāvake
सयावकानि sayāvakāni
Instrumental सयावकेन sayāvakena
सयावकाभ्याम् sayāvakābhyām
सयावकैः sayāvakaiḥ
Dative सयावकाय sayāvakāya
सयावकाभ्याम् sayāvakābhyām
सयावकेभ्यः sayāvakebhyaḥ
Ablative सयावकात् sayāvakāt
सयावकाभ्याम् sayāvakābhyām
सयावकेभ्यः sayāvakebhyaḥ
Genitive सयावकस्य sayāvakasya
सयावकयोः sayāvakayoḥ
सयावकानाम् sayāvakānām
Locative सयावके sayāvake
सयावकयोः sayāvakayoḥ
सयावकेषु sayāvakeṣu