Singular | Dual | Plural | |
Nominativo |
सयावकम्
sayāvakam |
सयावके
sayāvake |
सयावकानि
sayāvakāni |
Vocativo |
सयावक
sayāvaka |
सयावके
sayāvake |
सयावकानि
sayāvakāni |
Acusativo |
सयावकम्
sayāvakam |
सयावके
sayāvake |
सयावकानि
sayāvakāni |
Instrumental |
सयावकेन
sayāvakena |
सयावकाभ्याम्
sayāvakābhyām |
सयावकैः
sayāvakaiḥ |
Dativo |
सयावकाय
sayāvakāya |
सयावकाभ्याम्
sayāvakābhyām |
सयावकेभ्यः
sayāvakebhyaḥ |
Ablativo |
सयावकात्
sayāvakāt |
सयावकाभ्याम्
sayāvakābhyām |
सयावकेभ्यः
sayāvakebhyaḥ |
Genitivo |
सयावकस्य
sayāvakasya |
सयावकयोः
sayāvakayoḥ |
सयावकानाम्
sayāvakānām |
Locativo |
सयावके
sayāvake |
सयावकयोः
sayāvakayoḥ |
सयावकेषु
sayāvakeṣu |