Sanskrit tools

Sanskrit declension


Declension of सयावा sayāvā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सयावा sayāvā
सयावे sayāve
सयावाः sayāvāḥ
Vocative सयावे sayāve
सयावे sayāve
सयावाः sayāvāḥ
Accusative सयावाम् sayāvām
सयावे sayāve
सयावाः sayāvāḥ
Instrumental सयावया sayāvayā
सयावाभ्याम् sayāvābhyām
सयावाभिः sayāvābhiḥ
Dative सयावायै sayāvāyai
सयावाभ्याम् sayāvābhyām
सयावाभ्यः sayāvābhyaḥ
Ablative सयावायाः sayāvāyāḥ
सयावाभ्याम् sayāvābhyām
सयावाभ्यः sayāvābhyaḥ
Genitive सयावायाः sayāvāyāḥ
सयावयोः sayāvayoḥ
सयावानाम् sayāvānām
Locative सयावायाम् sayāvāyām
सयावयोः sayāvayoḥ
सयावासु sayāvāsu