Singular | Dual | Plural | |
Nominative |
सयावा
sayāvā |
सयावे
sayāve |
सयावाः
sayāvāḥ |
Vocative |
सयावे
sayāve |
सयावे
sayāve |
सयावाः
sayāvāḥ |
Accusative |
सयावाम्
sayāvām |
सयावे
sayāve |
सयावाः
sayāvāḥ |
Instrumental |
सयावया
sayāvayā |
सयावाभ्याम्
sayāvābhyām |
सयावाभिः
sayāvābhiḥ |
Dative |
सयावायै
sayāvāyai |
सयावाभ्याम्
sayāvābhyām |
सयावाभ्यः
sayāvābhyaḥ |
Ablative |
सयावायाः
sayāvāyāḥ |
सयावाभ्याम्
sayāvābhyām |
सयावाभ्यः
sayāvābhyaḥ |
Genitive |
सयावायाः
sayāvāyāḥ |
सयावयोः
sayāvayoḥ |
सयावानाम्
sayāvānām |
Locative |
सयावायाम्
sayāvāyām |
सयावयोः
sayāvayoḥ |
सयावासु
sayāvāsu |