Singular | Dual | Plural | |
Nominativo |
सयावा
sayāvā |
सयावे
sayāve |
सयावाः
sayāvāḥ |
Vocativo |
सयावे
sayāve |
सयावे
sayāve |
सयावाः
sayāvāḥ |
Acusativo |
सयावाम्
sayāvām |
सयावे
sayāve |
सयावाः
sayāvāḥ |
Instrumental |
सयावया
sayāvayā |
सयावाभ्याम्
sayāvābhyām |
सयावाभिः
sayāvābhiḥ |
Dativo |
सयावायै
sayāvāyai |
सयावाभ्याम्
sayāvābhyām |
सयावाभ्यः
sayāvābhyaḥ |
Ablativo |
सयावायाः
sayāvāyāḥ |
सयावाभ्याम्
sayāvābhyām |
सयावाभ्यः
sayāvābhyaḥ |
Genitivo |
सयावायाः
sayāvāyāḥ |
सयावयोः
sayāvayoḥ |
सयावानाम्
sayāvānām |
Locativo |
सयावायाम्
sayāvāyām |
सयावयोः
sayāvayoḥ |
सयावासु
sayāvāsu |