Singular | Dual | Plural | |
Nominative |
सयुग्व
sayugva |
सयुग्वनी
sayugvanī |
सयुग्वानि
sayugvāni |
Vocative |
सयुग्व
sayugva सयुग्वन् sayugvan |
सयुग्वनी
sayugvanī |
सयुग्वानि
sayugvāni |
Accusative |
सयुग्व
sayugva |
सयुग्वनी
sayugvanī |
सयुग्वानि
sayugvāni |
Instrumental |
सयुग्वना
sayugvanā |
सयुग्वभ्याम्
sayugvabhyām |
सयुग्वभिः
sayugvabhiḥ |
Dative |
सयुग्वने
sayugvane |
सयुग्वभ्याम्
sayugvabhyām |
सयुग्वभ्यः
sayugvabhyaḥ |
Ablative |
सयुग्वनः
sayugvanaḥ |
सयुग्वभ्याम्
sayugvabhyām |
सयुग्वभ्यः
sayugvabhyaḥ |
Genitive |
सयुग्वनः
sayugvanaḥ |
सयुग्वनोः
sayugvanoḥ |
सयुग्वनाम्
sayugvanām |
Locative |
सयुग्वनि
sayugvani सयुगनि sayugani |
सयुग्वनोः
sayugvanoḥ |
सयुग्वसु
sayugvasu |