Singular | Dual | Plural | |
Nominativo |
सयुग्व
sayugva |
सयुग्वनी
sayugvanī |
सयुग्वानि
sayugvāni |
Vocativo |
सयुग्व
sayugva सयुग्वन् sayugvan |
सयुग्वनी
sayugvanī |
सयुग्वानि
sayugvāni |
Acusativo |
सयुग्व
sayugva |
सयुग्वनी
sayugvanī |
सयुग्वानि
sayugvāni |
Instrumental |
सयुग्वना
sayugvanā |
सयुग्वभ्याम्
sayugvabhyām |
सयुग्वभिः
sayugvabhiḥ |
Dativo |
सयुग्वने
sayugvane |
सयुग्वभ्याम्
sayugvabhyām |
सयुग्वभ्यः
sayugvabhyaḥ |
Ablativo |
सयुग्वनः
sayugvanaḥ |
सयुग्वभ्याम्
sayugvabhyām |
सयुग्वभ्यः
sayugvabhyaḥ |
Genitivo |
सयुग्वनः
sayugvanaḥ |
सयुग्वनोः
sayugvanoḥ |
सयुग्वनाम्
sayugvanām |
Locativo |
सयुग्वनि
sayugvani सयुगनि sayugani |
सयुग्वनोः
sayugvanoḥ |
सयुग्वसु
sayugvasu |