Singular | Dual | Plural | |
Nominative |
सयूथ्या
sayūthyā |
सयूथ्ये
sayūthye |
सयूथ्याः
sayūthyāḥ |
Vocative |
सयूथ्ये
sayūthye |
सयूथ्ये
sayūthye |
सयूथ्याः
sayūthyāḥ |
Accusative |
सयूथ्याम्
sayūthyām |
सयूथ्ये
sayūthye |
सयूथ्याः
sayūthyāḥ |
Instrumental |
सयूथ्यया
sayūthyayā |
सयूथ्याभ्याम्
sayūthyābhyām |
सयूथ्याभिः
sayūthyābhiḥ |
Dative |
सयूथ्यायै
sayūthyāyai |
सयूथ्याभ्याम्
sayūthyābhyām |
सयूथ्याभ्यः
sayūthyābhyaḥ |
Ablative |
सयूथ्यायाः
sayūthyāyāḥ |
सयूथ्याभ्याम्
sayūthyābhyām |
सयूथ्याभ्यः
sayūthyābhyaḥ |
Genitive |
सयूथ्यायाः
sayūthyāyāḥ |
सयूथ्ययोः
sayūthyayoḥ |
सयूथ्यानाम्
sayūthyānām |
Locative |
सयूथ्यायाम्
sayūthyāyām |
सयूथ्ययोः
sayūthyayoḥ |
सयूथ्यासु
sayūthyāsu |