Singular | Dual | Plural | |
Nominativo |
सयूथ्या
sayūthyā |
सयूथ्ये
sayūthye |
सयूथ्याः
sayūthyāḥ |
Vocativo |
सयूथ्ये
sayūthye |
सयूथ्ये
sayūthye |
सयूथ्याः
sayūthyāḥ |
Acusativo |
सयूथ्याम्
sayūthyām |
सयूथ्ये
sayūthye |
सयूथ्याः
sayūthyāḥ |
Instrumental |
सयूथ्यया
sayūthyayā |
सयूथ्याभ्याम्
sayūthyābhyām |
सयूथ्याभिः
sayūthyābhiḥ |
Dativo |
सयूथ्यायै
sayūthyāyai |
सयूथ्याभ्याम्
sayūthyābhyām |
सयूथ्याभ्यः
sayūthyābhyaḥ |
Ablativo |
सयूथ्यायाः
sayūthyāyāḥ |
सयूथ्याभ्याम्
sayūthyābhyām |
सयूथ्याभ्यः
sayūthyābhyaḥ |
Genitivo |
सयूथ्यायाः
sayūthyāyāḥ |
सयूथ्ययोः
sayūthyayoḥ |
सयूथ्यानाम्
sayūthyānām |
Locativo |
सयूथ्यायाम्
sayūthyāyām |
सयूथ्ययोः
sayūthyayoḥ |
सयूथ्यासु
sayūthyāsu |