Singular | Dual | Plural | |
Nominative |
सयूथ्यम्
sayūthyam |
सयूथ्ये
sayūthye |
सयूथ्यानि
sayūthyāni |
Vocative |
सयूथ्य
sayūthya |
सयूथ्ये
sayūthye |
सयूथ्यानि
sayūthyāni |
Accusative |
सयूथ्यम्
sayūthyam |
सयूथ्ये
sayūthye |
सयूथ्यानि
sayūthyāni |
Instrumental |
सयूथ्येन
sayūthyena |
सयूथ्याभ्याम्
sayūthyābhyām |
सयूथ्यैः
sayūthyaiḥ |
Dative |
सयूथ्याय
sayūthyāya |
सयूथ्याभ्याम्
sayūthyābhyām |
सयूथ्येभ्यः
sayūthyebhyaḥ |
Ablative |
सयूथ्यात्
sayūthyāt |
सयूथ्याभ्याम्
sayūthyābhyām |
सयूथ्येभ्यः
sayūthyebhyaḥ |
Genitive |
सयूथ्यस्य
sayūthyasya |
सयूथ्ययोः
sayūthyayoḥ |
सयूथ्यानाम्
sayūthyānām |
Locative |
सयूथ्ये
sayūthye |
सयूथ्ययोः
sayūthyayoḥ |
सयूथ्येषु
sayūthyeṣu |