Singular | Dual | Plural | |
Nominativo |
सयूथ्यम्
sayūthyam |
सयूथ्ये
sayūthye |
सयूथ्यानि
sayūthyāni |
Vocativo |
सयूथ्य
sayūthya |
सयूथ्ये
sayūthye |
सयूथ्यानि
sayūthyāni |
Acusativo |
सयूथ्यम्
sayūthyam |
सयूथ्ये
sayūthye |
सयूथ्यानि
sayūthyāni |
Instrumental |
सयूथ्येन
sayūthyena |
सयूथ्याभ्याम्
sayūthyābhyām |
सयूथ्यैः
sayūthyaiḥ |
Dativo |
सयूथ्याय
sayūthyāya |
सयूथ्याभ्याम्
sayūthyābhyām |
सयूथ्येभ्यः
sayūthyebhyaḥ |
Ablativo |
सयूथ्यात्
sayūthyāt |
सयूथ्याभ्याम्
sayūthyābhyām |
सयूथ्येभ्यः
sayūthyebhyaḥ |
Genitivo |
सयूथ्यस्य
sayūthyasya |
सयूथ्ययोः
sayūthyayoḥ |
सयूथ्यानाम्
sayūthyānām |
Locativo |
सयूथ्ये
sayūthye |
सयूथ्ययोः
sayūthyayoḥ |
सयूथ्येषु
sayūthyeṣu |