Sanskrit tools

Sanskrit declension


Declension of सर्वरसा sarvarasā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वरसा sarvarasā
सर्वरसे sarvarase
सर्वरसाः sarvarasāḥ
Vocative सर्वरसे sarvarase
सर्वरसे sarvarase
सर्वरसाः sarvarasāḥ
Accusative सर्वरसाम् sarvarasām
सर्वरसे sarvarase
सर्वरसाः sarvarasāḥ
Instrumental सर्वरसया sarvarasayā
सर्वरसाभ्याम् sarvarasābhyām
सर्वरसाभिः sarvarasābhiḥ
Dative सर्वरसायै sarvarasāyai
सर्वरसाभ्याम् sarvarasābhyām
सर्वरसाभ्यः sarvarasābhyaḥ
Ablative सर्वरसायाः sarvarasāyāḥ
सर्वरसाभ्याम् sarvarasābhyām
सर्वरसाभ्यः sarvarasābhyaḥ
Genitive सर्वरसायाः sarvarasāyāḥ
सर्वरसयोः sarvarasayoḥ
सर्वरसानाम् sarvarasānām
Locative सर्वरसायाम् sarvarasāyām
सर्वरसयोः sarvarasayoḥ
सर्वरसासु sarvarasāsu