| Singular | Dual | Plural |
Nominative |
सर्वरसा
sarvarasā
|
सर्वरसे
sarvarase
|
सर्वरसाः
sarvarasāḥ
|
Vocative |
सर्वरसे
sarvarase
|
सर्वरसे
sarvarase
|
सर्वरसाः
sarvarasāḥ
|
Accusative |
सर्वरसाम्
sarvarasām
|
सर्वरसे
sarvarase
|
सर्वरसाः
sarvarasāḥ
|
Instrumental |
सर्वरसया
sarvarasayā
|
सर्वरसाभ्याम्
sarvarasābhyām
|
सर्वरसाभिः
sarvarasābhiḥ
|
Dative |
सर्वरसायै
sarvarasāyai
|
सर्वरसाभ्याम्
sarvarasābhyām
|
सर्वरसाभ्यः
sarvarasābhyaḥ
|
Ablative |
सर्वरसायाः
sarvarasāyāḥ
|
सर्वरसाभ्याम्
sarvarasābhyām
|
सर्वरसाभ्यः
sarvarasābhyaḥ
|
Genitive |
सर्वरसायाः
sarvarasāyāḥ
|
सर्वरसयोः
sarvarasayoḥ
|
सर्वरसानाम्
sarvarasānām
|
Locative |
सर्वरसायाम्
sarvarasāyām
|
सर्वरसयोः
sarvarasayoḥ
|
सर्वरसासु
sarvarasāsu
|