| Singular | Dual | Plural |
Nominativo |
सर्वरसा
sarvarasā
|
सर्वरसे
sarvarase
|
सर्वरसाः
sarvarasāḥ
|
Vocativo |
सर्वरसे
sarvarase
|
सर्वरसे
sarvarase
|
सर्वरसाः
sarvarasāḥ
|
Acusativo |
सर्वरसाम्
sarvarasām
|
सर्वरसे
sarvarase
|
सर्वरसाः
sarvarasāḥ
|
Instrumental |
सर्वरसया
sarvarasayā
|
सर्वरसाभ्याम्
sarvarasābhyām
|
सर्वरसाभिः
sarvarasābhiḥ
|
Dativo |
सर्वरसायै
sarvarasāyai
|
सर्वरसाभ्याम्
sarvarasābhyām
|
सर्वरसाभ्यः
sarvarasābhyaḥ
|
Ablativo |
सर्वरसायाः
sarvarasāyāḥ
|
सर्वरसाभ्याम्
sarvarasābhyām
|
सर्वरसाभ्यः
sarvarasābhyaḥ
|
Genitivo |
सर्वरसायाः
sarvarasāyāḥ
|
सर्वरसयोः
sarvarasayoḥ
|
सर्वरसानाम्
sarvarasānām
|
Locativo |
सर्वरसायाम्
sarvarasāyām
|
सर्वरसयोः
sarvarasayoḥ
|
सर्वरसासु
sarvarasāsu
|