Sanskrit tools

Sanskrit declension


Declension of सर्वरसोत्तम sarvarasottama, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वरसोत्तमः sarvarasottamaḥ
सर्वरसोत्तमौ sarvarasottamau
सर्वरसोत्तमाः sarvarasottamāḥ
Vocative सर्वरसोत्तम sarvarasottama
सर्वरसोत्तमौ sarvarasottamau
सर्वरसोत्तमाः sarvarasottamāḥ
Accusative सर्वरसोत्तमम् sarvarasottamam
सर्वरसोत्तमौ sarvarasottamau
सर्वरसोत्तमान् sarvarasottamān
Instrumental सर्वरसोत्तमेन sarvarasottamena
सर्वरसोत्तमाभ्याम् sarvarasottamābhyām
सर्वरसोत्तमैः sarvarasottamaiḥ
Dative सर्वरसोत्तमाय sarvarasottamāya
सर्वरसोत्तमाभ्याम् sarvarasottamābhyām
सर्वरसोत्तमेभ्यः sarvarasottamebhyaḥ
Ablative सर्वरसोत्तमात् sarvarasottamāt
सर्वरसोत्तमाभ्याम् sarvarasottamābhyām
सर्वरसोत्तमेभ्यः sarvarasottamebhyaḥ
Genitive सर्वरसोत्तमस्य sarvarasottamasya
सर्वरसोत्तमयोः sarvarasottamayoḥ
सर्वरसोत्तमानाम् sarvarasottamānām
Locative सर्वरसोत्तमे sarvarasottame
सर्वरसोत्तमयोः sarvarasottamayoḥ
सर्वरसोत्तमेषु sarvarasottameṣu