| Singular | Dual | Plural |
Nominative |
सर्वरसोत्तमः
sarvarasottamaḥ
|
सर्वरसोत्तमौ
sarvarasottamau
|
सर्वरसोत्तमाः
sarvarasottamāḥ
|
Vocative |
सर्वरसोत्तम
sarvarasottama
|
सर्वरसोत्तमौ
sarvarasottamau
|
सर्वरसोत्तमाः
sarvarasottamāḥ
|
Accusative |
सर्वरसोत्तमम्
sarvarasottamam
|
सर्वरसोत्तमौ
sarvarasottamau
|
सर्वरसोत्तमान्
sarvarasottamān
|
Instrumental |
सर्वरसोत्तमेन
sarvarasottamena
|
सर्वरसोत्तमाभ्याम्
sarvarasottamābhyām
|
सर्वरसोत्तमैः
sarvarasottamaiḥ
|
Dative |
सर्वरसोत्तमाय
sarvarasottamāya
|
सर्वरसोत्तमाभ्याम्
sarvarasottamābhyām
|
सर्वरसोत्तमेभ्यः
sarvarasottamebhyaḥ
|
Ablative |
सर्वरसोत्तमात्
sarvarasottamāt
|
सर्वरसोत्तमाभ्याम्
sarvarasottamābhyām
|
सर्वरसोत्तमेभ्यः
sarvarasottamebhyaḥ
|
Genitive |
सर्वरसोत्तमस्य
sarvarasottamasya
|
सर्वरसोत्तमयोः
sarvarasottamayoḥ
|
सर्वरसोत्तमानाम्
sarvarasottamānām
|
Locative |
सर्वरसोत्तमे
sarvarasottame
|
सर्वरसोत्तमयोः
sarvarasottamayoḥ
|
सर्वरसोत्तमेषु
sarvarasottameṣu
|