Herramientas de sánscrito

Declinación del sánscrito


Declinación de सर्वरसोत्तम sarvarasottama, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सर्वरसोत्तमः sarvarasottamaḥ
सर्वरसोत्तमौ sarvarasottamau
सर्वरसोत्तमाः sarvarasottamāḥ
Vocativo सर्वरसोत्तम sarvarasottama
सर्वरसोत्तमौ sarvarasottamau
सर्वरसोत्तमाः sarvarasottamāḥ
Acusativo सर्वरसोत्तमम् sarvarasottamam
सर्वरसोत्तमौ sarvarasottamau
सर्वरसोत्तमान् sarvarasottamān
Instrumental सर्वरसोत्तमेन sarvarasottamena
सर्वरसोत्तमाभ्याम् sarvarasottamābhyām
सर्वरसोत्तमैः sarvarasottamaiḥ
Dativo सर्वरसोत्तमाय sarvarasottamāya
सर्वरसोत्तमाभ्याम् sarvarasottamābhyām
सर्वरसोत्तमेभ्यः sarvarasottamebhyaḥ
Ablativo सर्वरसोत्तमात् sarvarasottamāt
सर्वरसोत्तमाभ्याम् sarvarasottamābhyām
सर्वरसोत्तमेभ्यः sarvarasottamebhyaḥ
Genitivo सर्वरसोत्तमस्य sarvarasottamasya
सर्वरसोत्तमयोः sarvarasottamayoḥ
सर्वरसोत्तमानाम् sarvarasottamānām
Locativo सर्वरसोत्तमे sarvarasottame
सर्वरसोत्तमयोः sarvarasottamayoḥ
सर्वरसोत्तमेषु sarvarasottameṣu