Sanskrit tools

Sanskrit declension


Declension of सर्वराज् sarvarāj, m.

Reference(s): Müller p. 68, §162 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative सर्वराट् sarvarāṭ
सर्वराजौ sarvarājau
सर्वराजः sarvarājaḥ
Vocative सर्वराट् sarvarāṭ
सर्वराजौ sarvarājau
सर्वराजः sarvarājaḥ
Accusative सर्वराजम् sarvarājam
सर्वराजौ sarvarājau
सर्वराजः sarvarājaḥ
Instrumental सर्वराजा sarvarājā
सर्वराड्भ्याम् sarvarāḍbhyām
सर्वराड्भिः sarvarāḍbhiḥ
Dative सर्वराजे sarvarāje
सर्वराड्भ्याम् sarvarāḍbhyām
सर्वराड्भ्यः sarvarāḍbhyaḥ
Ablative सर्वराजः sarvarājaḥ
सर्वराड्भ्याम् sarvarāḍbhyām
सर्वराड्भ्यः sarvarāḍbhyaḥ
Genitive सर्वराजः sarvarājaḥ
सर्वराजोः sarvarājoḥ
सर्वराजाम् sarvarājām
Locative सर्वराजि sarvarāji
सर्वराजोः sarvarājoḥ
सर्वराट्सु sarvarāṭsu
सर्वराट्त्सु sarvarāṭtsu