Singular | Dual | Plural | |
Nominativo |
सर्वराट्
sarvarāṭ |
सर्वराजौ
sarvarājau |
सर्वराजः
sarvarājaḥ |
Vocativo |
सर्वराट्
sarvarāṭ |
सर्वराजौ
sarvarājau |
सर्वराजः
sarvarājaḥ |
Acusativo |
सर्वराजम्
sarvarājam |
सर्वराजौ
sarvarājau |
सर्वराजः
sarvarājaḥ |
Instrumental |
सर्वराजा
sarvarājā |
सर्वराड्भ्याम्
sarvarāḍbhyām |
सर्वराड्भिः
sarvarāḍbhiḥ |
Dativo |
सर्वराजे
sarvarāje |
सर्वराड्भ्याम्
sarvarāḍbhyām |
सर्वराड्भ्यः
sarvarāḍbhyaḥ |
Ablativo |
सर्वराजः
sarvarājaḥ |
सर्वराड्भ्याम्
sarvarāḍbhyām |
सर्वराड्भ्यः
sarvarāḍbhyaḥ |
Genitivo |
सर्वराजः
sarvarājaḥ |
सर्वराजोः
sarvarājoḥ |
सर्वराजाम्
sarvarājām |
Locativo |
सर्वराजि
sarvarāji |
सर्वराजोः
sarvarājoḥ |
सर्वराट्सु
sarvarāṭsu सर्वराट्त्सु sarvarāṭtsu |