Sanskrit tools

Sanskrit declension


Declension of सर्वराजेन्द्रा sarvarājendrā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वराजेन्द्रा sarvarājendrā
सर्वराजेन्द्रे sarvarājendre
सर्वराजेन्द्राः sarvarājendrāḥ
Vocative सर्वराजेन्द्रे sarvarājendre
सर्वराजेन्द्रे sarvarājendre
सर्वराजेन्द्राः sarvarājendrāḥ
Accusative सर्वराजेन्द्राम् sarvarājendrām
सर्वराजेन्द्रे sarvarājendre
सर्वराजेन्द्राः sarvarājendrāḥ
Instrumental सर्वराजेन्द्रया sarvarājendrayā
सर्वराजेन्द्राभ्याम् sarvarājendrābhyām
सर्वराजेन्द्राभिः sarvarājendrābhiḥ
Dative सर्वराजेन्द्रायै sarvarājendrāyai
सर्वराजेन्द्राभ्याम् sarvarājendrābhyām
सर्वराजेन्द्राभ्यः sarvarājendrābhyaḥ
Ablative सर्वराजेन्द्रायाः sarvarājendrāyāḥ
सर्वराजेन्द्राभ्याम् sarvarājendrābhyām
सर्वराजेन्द्राभ्यः sarvarājendrābhyaḥ
Genitive सर्वराजेन्द्रायाः sarvarājendrāyāḥ
सर्वराजेन्द्रयोः sarvarājendrayoḥ
सर्वराजेन्द्राणाम् sarvarājendrāṇām
Locative सर्वराजेन्द्रायाम् sarvarājendrāyām
सर्वराजेन्द्रयोः sarvarājendrayoḥ
सर्वराजेन्द्रासु sarvarājendrāsu