| Singular | Dual | Plural |
Nominative |
सर्वराजेन्द्रा
sarvarājendrā
|
सर्वराजेन्द्रे
sarvarājendre
|
सर्वराजेन्द्राः
sarvarājendrāḥ
|
Vocative |
सर्वराजेन्द्रे
sarvarājendre
|
सर्वराजेन्द्रे
sarvarājendre
|
सर्वराजेन्द्राः
sarvarājendrāḥ
|
Accusative |
सर्वराजेन्द्राम्
sarvarājendrām
|
सर्वराजेन्द्रे
sarvarājendre
|
सर्वराजेन्द्राः
sarvarājendrāḥ
|
Instrumental |
सर्वराजेन्द्रया
sarvarājendrayā
|
सर्वराजेन्द्राभ्याम्
sarvarājendrābhyām
|
सर्वराजेन्द्राभिः
sarvarājendrābhiḥ
|
Dative |
सर्वराजेन्द्रायै
sarvarājendrāyai
|
सर्वराजेन्द्राभ्याम्
sarvarājendrābhyām
|
सर्वराजेन्द्राभ्यः
sarvarājendrābhyaḥ
|
Ablative |
सर्वराजेन्द्रायाः
sarvarājendrāyāḥ
|
सर्वराजेन्द्राभ्याम्
sarvarājendrābhyām
|
सर्वराजेन्द्राभ्यः
sarvarājendrābhyaḥ
|
Genitive |
सर्वराजेन्द्रायाः
sarvarājendrāyāḥ
|
सर्वराजेन्द्रयोः
sarvarājendrayoḥ
|
सर्वराजेन्द्राणाम्
sarvarājendrāṇām
|
Locative |
सर्वराजेन्द्रायाम्
sarvarājendrāyām
|
सर्वराजेन्द्रयोः
sarvarājendrayoḥ
|
सर्वराजेन्द्रासु
sarvarājendrāsu
|