Ferramentas de sânscrito

Declinação do sânscrito


Declinação de सर्वराजेन्द्रा sarvarājendrā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सर्वराजेन्द्रा sarvarājendrā
सर्वराजेन्द्रे sarvarājendre
सर्वराजेन्द्राः sarvarājendrāḥ
Vocativo सर्वराजेन्द्रे sarvarājendre
सर्वराजेन्द्रे sarvarājendre
सर्वराजेन्द्राः sarvarājendrāḥ
Acusativo सर्वराजेन्द्राम् sarvarājendrām
सर्वराजेन्द्रे sarvarājendre
सर्वराजेन्द्राः sarvarājendrāḥ
Instrumental सर्वराजेन्द्रया sarvarājendrayā
सर्वराजेन्द्राभ्याम् sarvarājendrābhyām
सर्वराजेन्द्राभिः sarvarājendrābhiḥ
Dativo सर्वराजेन्द्रायै sarvarājendrāyai
सर्वराजेन्द्राभ्याम् sarvarājendrābhyām
सर्वराजेन्द्राभ्यः sarvarājendrābhyaḥ
Ablativo सर्वराजेन्द्रायाः sarvarājendrāyāḥ
सर्वराजेन्द्राभ्याम् sarvarājendrābhyām
सर्वराजेन्द्राभ्यः sarvarājendrābhyaḥ
Genitivo सर्वराजेन्द्रायाः sarvarājendrāyāḥ
सर्वराजेन्द्रयोः sarvarājendrayoḥ
सर्वराजेन्द्राणाम् sarvarājendrāṇām
Locativo सर्वराजेन्द्रायाम् sarvarājendrāyām
सर्वराजेन्द्रयोः sarvarājendrayoḥ
सर्वराजेन्द्रासु sarvarājendrāsu