| Singular | Dual | Plural |
Nominative |
सर्वरात्रः
sarvarātraḥ
|
सर्वरात्रौ
sarvarātrau
|
सर्वरात्राः
sarvarātrāḥ
|
Vocative |
सर्वरात्र
sarvarātra
|
सर्वरात्रौ
sarvarātrau
|
सर्वरात्राः
sarvarātrāḥ
|
Accusative |
सर्वरात्रम्
sarvarātram
|
सर्वरात्रौ
sarvarātrau
|
सर्वरात्रान्
sarvarātrān
|
Instrumental |
सर्वरात्रेण
sarvarātreṇa
|
सर्वरात्राभ्याम्
sarvarātrābhyām
|
सर्वरात्रैः
sarvarātraiḥ
|
Dative |
सर्वरात्राय
sarvarātrāya
|
सर्वरात्राभ्याम्
sarvarātrābhyām
|
सर्वरात्रेभ्यः
sarvarātrebhyaḥ
|
Ablative |
सर्वरात्रात्
sarvarātrāt
|
सर्वरात्राभ्याम्
sarvarātrābhyām
|
सर्वरात्रेभ्यः
sarvarātrebhyaḥ
|
Genitive |
सर्वरात्रस्य
sarvarātrasya
|
सर्वरात्रयोः
sarvarātrayoḥ
|
सर्वरात्राणाम्
sarvarātrāṇām
|
Locative |
सर्वरात्रे
sarvarātre
|
सर्वरात्रयोः
sarvarātrayoḥ
|
सर्वरात्रेषु
sarvarātreṣu
|