Sanskrit tools

Sanskrit declension


Declension of सर्वरात्र sarvarātra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वरात्रः sarvarātraḥ
सर्वरात्रौ sarvarātrau
सर्वरात्राः sarvarātrāḥ
Vocative सर्वरात्र sarvarātra
सर्वरात्रौ sarvarātrau
सर्वरात्राः sarvarātrāḥ
Accusative सर्वरात्रम् sarvarātram
सर्वरात्रौ sarvarātrau
सर्वरात्रान् sarvarātrān
Instrumental सर्वरात्रेण sarvarātreṇa
सर्वरात्राभ्याम् sarvarātrābhyām
सर्वरात्रैः sarvarātraiḥ
Dative सर्वरात्राय sarvarātrāya
सर्वरात्राभ्याम् sarvarātrābhyām
सर्वरात्रेभ्यः sarvarātrebhyaḥ
Ablative सर्वरात्रात् sarvarātrāt
सर्वरात्राभ्याम् sarvarātrābhyām
सर्वरात्रेभ्यः sarvarātrebhyaḥ
Genitive सर्वरात्रस्य sarvarātrasya
सर्वरात्रयोः sarvarātrayoḥ
सर्वरात्राणाम् sarvarātrāṇām
Locative सर्वरात्रे sarvarātre
सर्वरात्रयोः sarvarātrayoḥ
सर्वरात्रेषु sarvarātreṣu