Herramientas de sánscrito

Declinación del sánscrito


Declinación de सर्वरात्र sarvarātra, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सर्वरात्रः sarvarātraḥ
सर्वरात्रौ sarvarātrau
सर्वरात्राः sarvarātrāḥ
Vocativo सर्वरात्र sarvarātra
सर्वरात्रौ sarvarātrau
सर्वरात्राः sarvarātrāḥ
Acusativo सर्वरात्रम् sarvarātram
सर्वरात्रौ sarvarātrau
सर्वरात्रान् sarvarātrān
Instrumental सर्वरात्रेण sarvarātreṇa
सर्वरात्राभ्याम् sarvarātrābhyām
सर्वरात्रैः sarvarātraiḥ
Dativo सर्वरात्राय sarvarātrāya
सर्वरात्राभ्याम् sarvarātrābhyām
सर्वरात्रेभ्यः sarvarātrebhyaḥ
Ablativo सर्वरात्रात् sarvarātrāt
सर्वरात्राभ्याम् sarvarātrābhyām
सर्वरात्रेभ्यः sarvarātrebhyaḥ
Genitivo सर्वरात्रस्य sarvarātrasya
सर्वरात्रयोः sarvarātrayoḥ
सर्वरात्राणाम् sarvarātrāṇām
Locativo सर्वरात्रे sarvarātre
सर्वरात्रयोः sarvarātrayoḥ
सर्वरात्रेषु sarvarātreṣu