Sanskrit tools

Sanskrit declension


Declension of सर्वरास sarvarāsa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वरासः sarvarāsaḥ
सर्वरासौ sarvarāsau
सर्वरासाः sarvarāsāḥ
Vocative सर्वरास sarvarāsa
सर्वरासौ sarvarāsau
सर्वरासाः sarvarāsāḥ
Accusative सर्वरासम् sarvarāsam
सर्वरासौ sarvarāsau
सर्वरासान् sarvarāsān
Instrumental सर्वरासेन sarvarāsena
सर्वरासाभ्याम् sarvarāsābhyām
सर्वरासैः sarvarāsaiḥ
Dative सर्वरासाय sarvarāsāya
सर्वरासाभ्याम् sarvarāsābhyām
सर्वरासेभ्यः sarvarāsebhyaḥ
Ablative सर्वरासात् sarvarāsāt
सर्वरासाभ्याम् sarvarāsābhyām
सर्वरासेभ्यः sarvarāsebhyaḥ
Genitive सर्वरासस्य sarvarāsasya
सर्वरासयोः sarvarāsayoḥ
सर्वरासानाम् sarvarāsānām
Locative सर्वरासे sarvarāse
सर्वरासयोः sarvarāsayoḥ
सर्वरासेषु sarvarāseṣu