| Singular | Dual | Plural |
Nominativo |
सर्वरासः
sarvarāsaḥ
|
सर्वरासौ
sarvarāsau
|
सर्वरासाः
sarvarāsāḥ
|
Vocativo |
सर्वरास
sarvarāsa
|
सर्वरासौ
sarvarāsau
|
सर्वरासाः
sarvarāsāḥ
|
Acusativo |
सर्वरासम्
sarvarāsam
|
सर्वरासौ
sarvarāsau
|
सर्वरासान्
sarvarāsān
|
Instrumental |
सर्वरासेन
sarvarāsena
|
सर्वरासाभ्याम्
sarvarāsābhyām
|
सर्वरासैः
sarvarāsaiḥ
|
Dativo |
सर्वरासाय
sarvarāsāya
|
सर्वरासाभ्याम्
sarvarāsābhyām
|
सर्वरासेभ्यः
sarvarāsebhyaḥ
|
Ablativo |
सर्वरासात्
sarvarāsāt
|
सर्वरासाभ्याम्
sarvarāsābhyām
|
सर्वरासेभ्यः
sarvarāsebhyaḥ
|
Genitivo |
सर्वरासस्य
sarvarāsasya
|
सर्वरासयोः
sarvarāsayoḥ
|
सर्वरासानाम्
sarvarāsānām
|
Locativo |
सर्वरासे
sarvarāse
|
सर्वरासयोः
sarvarāsayoḥ
|
सर्वरासेषु
sarvarāseṣu
|