Sanskrit tools

Sanskrit declension


Declension of सर्वरूपा sarvarūpā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वरूपा sarvarūpā
सर्वरूपे sarvarūpe
सर्वरूपाः sarvarūpāḥ
Vocative सर्वरूपे sarvarūpe
सर्वरूपे sarvarūpe
सर्वरूपाः sarvarūpāḥ
Accusative सर्वरूपाम् sarvarūpām
सर्वरूपे sarvarūpe
सर्वरूपाः sarvarūpāḥ
Instrumental सर्वरूपया sarvarūpayā
सर्वरूपाभ्याम् sarvarūpābhyām
सर्वरूपाभिः sarvarūpābhiḥ
Dative सर्वरूपायै sarvarūpāyai
सर्वरूपाभ्याम् sarvarūpābhyām
सर्वरूपाभ्यः sarvarūpābhyaḥ
Ablative सर्वरूपायाः sarvarūpāyāḥ
सर्वरूपाभ्याम् sarvarūpābhyām
सर्वरूपाभ्यः sarvarūpābhyaḥ
Genitive सर्वरूपायाः sarvarūpāyāḥ
सर्वरूपयोः sarvarūpayoḥ
सर्वरूपाणाम् sarvarūpāṇām
Locative सर्वरूपायाम् sarvarūpāyām
सर्वरूपयोः sarvarūpayoḥ
सर्वरूपासु sarvarūpāsu