| Singular | Dual | Plural |
Nominative |
सर्वरूपा
sarvarūpā
|
सर्वरूपे
sarvarūpe
|
सर्वरूपाः
sarvarūpāḥ
|
Vocative |
सर्वरूपे
sarvarūpe
|
सर्वरूपे
sarvarūpe
|
सर्वरूपाः
sarvarūpāḥ
|
Accusative |
सर्वरूपाम्
sarvarūpām
|
सर्वरूपे
sarvarūpe
|
सर्वरूपाः
sarvarūpāḥ
|
Instrumental |
सर्वरूपया
sarvarūpayā
|
सर्वरूपाभ्याम्
sarvarūpābhyām
|
सर्वरूपाभिः
sarvarūpābhiḥ
|
Dative |
सर्वरूपायै
sarvarūpāyai
|
सर्वरूपाभ्याम्
sarvarūpābhyām
|
सर्वरूपाभ्यः
sarvarūpābhyaḥ
|
Ablative |
सर्वरूपायाः
sarvarūpāyāḥ
|
सर्वरूपाभ्याम्
sarvarūpābhyām
|
सर्वरूपाभ्यः
sarvarūpābhyaḥ
|
Genitive |
सर्वरूपायाः
sarvarūpāyāḥ
|
सर्वरूपयोः
sarvarūpayoḥ
|
सर्वरूपाणाम्
sarvarūpāṇām
|
Locative |
सर्वरूपायाम्
sarvarūpāyām
|
सर्वरूपयोः
sarvarūpayoḥ
|
सर्वरूपासु
sarvarūpāsu
|