| Singular | Dual | Plural |
Nominativo |
सर्वरूपा
sarvarūpā
|
सर्वरूपे
sarvarūpe
|
सर्वरूपाः
sarvarūpāḥ
|
Vocativo |
सर्वरूपे
sarvarūpe
|
सर्वरूपे
sarvarūpe
|
सर्वरूपाः
sarvarūpāḥ
|
Acusativo |
सर्वरूपाम्
sarvarūpām
|
सर्वरूपे
sarvarūpe
|
सर्वरूपाः
sarvarūpāḥ
|
Instrumental |
सर्वरूपया
sarvarūpayā
|
सर्वरूपाभ्याम्
sarvarūpābhyām
|
सर्वरूपाभिः
sarvarūpābhiḥ
|
Dativo |
सर्वरूपायै
sarvarūpāyai
|
सर्वरूपाभ्याम्
sarvarūpābhyām
|
सर्वरूपाभ्यः
sarvarūpābhyaḥ
|
Ablativo |
सर्वरूपायाः
sarvarūpāyāḥ
|
सर्वरूपाभ्याम्
sarvarūpābhyām
|
सर्वरूपाभ्यः
sarvarūpābhyaḥ
|
Genitivo |
सर्वरूपायाः
sarvarūpāyāḥ
|
सर्वरूपयोः
sarvarūpayoḥ
|
सर्वरूपाणाम्
sarvarūpāṇām
|
Locativo |
सर्वरूपायाम्
sarvarūpāyām
|
सर्वरूपयोः
sarvarūpayoḥ
|
सर्वरूपासु
sarvarūpāsu
|