| Singular | Dual | Plural |
Nominative |
सर्वरूपम्
sarvarūpam
|
सर्वरूपे
sarvarūpe
|
सर्वरूपाणि
sarvarūpāṇi
|
Vocative |
सर्वरूप
sarvarūpa
|
सर्वरूपे
sarvarūpe
|
सर्वरूपाणि
sarvarūpāṇi
|
Accusative |
सर्वरूपम्
sarvarūpam
|
सर्वरूपे
sarvarūpe
|
सर्वरूपाणि
sarvarūpāṇi
|
Instrumental |
सर्वरूपेण
sarvarūpeṇa
|
सर्वरूपाभ्याम्
sarvarūpābhyām
|
सर्वरूपैः
sarvarūpaiḥ
|
Dative |
सर्वरूपाय
sarvarūpāya
|
सर्वरूपाभ्याम्
sarvarūpābhyām
|
सर्वरूपेभ्यः
sarvarūpebhyaḥ
|
Ablative |
सर्वरूपात्
sarvarūpāt
|
सर्वरूपाभ्याम्
sarvarūpābhyām
|
सर्वरूपेभ्यः
sarvarūpebhyaḥ
|
Genitive |
सर्वरूपस्य
sarvarūpasya
|
सर्वरूपयोः
sarvarūpayoḥ
|
सर्वरूपाणाम्
sarvarūpāṇām
|
Locative |
सर्वरूपे
sarvarūpe
|
सर्वरूपयोः
sarvarūpayoḥ
|
सर्वरूपेषु
sarvarūpeṣu
|