| Singular | Dual | Plural |
Nominativo |
सर्वरूपम्
sarvarūpam
|
सर्वरूपे
sarvarūpe
|
सर्वरूपाणि
sarvarūpāṇi
|
Vocativo |
सर्वरूप
sarvarūpa
|
सर्वरूपे
sarvarūpe
|
सर्वरूपाणि
sarvarūpāṇi
|
Acusativo |
सर्वरूपम्
sarvarūpam
|
सर्वरूपे
sarvarūpe
|
सर्वरूपाणि
sarvarūpāṇi
|
Instrumental |
सर्वरूपेण
sarvarūpeṇa
|
सर्वरूपाभ्याम्
sarvarūpābhyām
|
सर्वरूपैः
sarvarūpaiḥ
|
Dativo |
सर्वरूपाय
sarvarūpāya
|
सर्वरूपाभ्याम्
sarvarūpābhyām
|
सर्वरूपेभ्यः
sarvarūpebhyaḥ
|
Ablativo |
सर्वरूपात्
sarvarūpāt
|
सर्वरूपाभ्याम्
sarvarūpābhyām
|
सर्वरूपेभ्यः
sarvarūpebhyaḥ
|
Genitivo |
सर्वरूपस्य
sarvarūpasya
|
सर्वरूपयोः
sarvarūpayoḥ
|
सर्वरूपाणाम्
sarvarūpāṇām
|
Locativo |
सर्वरूपे
sarvarūpe
|
सर्वरूपयोः
sarvarūpayoḥ
|
सर्वरूपेषु
sarvarūpeṣu
|