Sanskrit tools

Sanskrit declension


Declension of सर्वरूपसंदर्शन sarvarūpasaṁdarśana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वरूपसंदर्शनः sarvarūpasaṁdarśanaḥ
सर्वरूपसंदर्शनौ sarvarūpasaṁdarśanau
सर्वरूपसंदर्शनाः sarvarūpasaṁdarśanāḥ
Vocative सर्वरूपसंदर्शन sarvarūpasaṁdarśana
सर्वरूपसंदर्शनौ sarvarūpasaṁdarśanau
सर्वरूपसंदर्शनाः sarvarūpasaṁdarśanāḥ
Accusative सर्वरूपसंदर्शनम् sarvarūpasaṁdarśanam
सर्वरूपसंदर्शनौ sarvarūpasaṁdarśanau
सर्वरूपसंदर्शनान् sarvarūpasaṁdarśanān
Instrumental सर्वरूपसंदर्शनेन sarvarūpasaṁdarśanena
सर्वरूपसंदर्शनाभ्याम् sarvarūpasaṁdarśanābhyām
सर्वरूपसंदर्शनैः sarvarūpasaṁdarśanaiḥ
Dative सर्वरूपसंदर्शनाय sarvarūpasaṁdarśanāya
सर्वरूपसंदर्शनाभ्याम् sarvarūpasaṁdarśanābhyām
सर्वरूपसंदर्शनेभ्यः sarvarūpasaṁdarśanebhyaḥ
Ablative सर्वरूपसंदर्शनात् sarvarūpasaṁdarśanāt
सर्वरूपसंदर्शनाभ्याम् sarvarūpasaṁdarśanābhyām
सर्वरूपसंदर्शनेभ्यः sarvarūpasaṁdarśanebhyaḥ
Genitive सर्वरूपसंदर्शनस्य sarvarūpasaṁdarśanasya
सर्वरूपसंदर्शनयोः sarvarūpasaṁdarśanayoḥ
सर्वरूपसंदर्शनानाम् sarvarūpasaṁdarśanānām
Locative सर्वरूपसंदर्शने sarvarūpasaṁdarśane
सर्वरूपसंदर्शनयोः sarvarūpasaṁdarśanayoḥ
सर्वरूपसंदर्शनेषु sarvarūpasaṁdarśaneṣu