Herramientas de sánscrito

Declinación del sánscrito


Declinación de सर्वरूपसंदर्शन sarvarūpasaṁdarśana, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सर्वरूपसंदर्शनः sarvarūpasaṁdarśanaḥ
सर्वरूपसंदर्शनौ sarvarūpasaṁdarśanau
सर्वरूपसंदर्शनाः sarvarūpasaṁdarśanāḥ
Vocativo सर्वरूपसंदर्शन sarvarūpasaṁdarśana
सर्वरूपसंदर्शनौ sarvarūpasaṁdarśanau
सर्वरूपसंदर्शनाः sarvarūpasaṁdarśanāḥ
Acusativo सर्वरूपसंदर्शनम् sarvarūpasaṁdarśanam
सर्वरूपसंदर्शनौ sarvarūpasaṁdarśanau
सर्वरूपसंदर्शनान् sarvarūpasaṁdarśanān
Instrumental सर्वरूपसंदर्शनेन sarvarūpasaṁdarśanena
सर्वरूपसंदर्शनाभ्याम् sarvarūpasaṁdarśanābhyām
सर्वरूपसंदर्शनैः sarvarūpasaṁdarśanaiḥ
Dativo सर्वरूपसंदर्शनाय sarvarūpasaṁdarśanāya
सर्वरूपसंदर्शनाभ्याम् sarvarūpasaṁdarśanābhyām
सर्वरूपसंदर्शनेभ्यः sarvarūpasaṁdarśanebhyaḥ
Ablativo सर्वरूपसंदर्शनात् sarvarūpasaṁdarśanāt
सर्वरूपसंदर्शनाभ्याम् sarvarūpasaṁdarśanābhyām
सर्वरूपसंदर्शनेभ्यः sarvarūpasaṁdarśanebhyaḥ
Genitivo सर्वरूपसंदर्शनस्य sarvarūpasaṁdarśanasya
सर्वरूपसंदर्शनयोः sarvarūpasaṁdarśanayoḥ
सर्वरूपसंदर्शनानाम् sarvarūpasaṁdarśanānām
Locativo सर्वरूपसंदर्शने sarvarūpasaṁdarśane
सर्वरूपसंदर्शनयोः sarvarūpasaṁdarśanayoḥ
सर्वरूपसंदर्शनेषु sarvarūpasaṁdarśaneṣu