| Singular | Dual | Plural |
Nominativo |
सर्वरूपसंदर्शनः
sarvarūpasaṁdarśanaḥ
|
सर्वरूपसंदर्शनौ
sarvarūpasaṁdarśanau
|
सर्वरूपसंदर्शनाः
sarvarūpasaṁdarśanāḥ
|
Vocativo |
सर्वरूपसंदर्शन
sarvarūpasaṁdarśana
|
सर्वरूपसंदर्शनौ
sarvarūpasaṁdarśanau
|
सर्वरूपसंदर्शनाः
sarvarūpasaṁdarśanāḥ
|
Acusativo |
सर्वरूपसंदर्शनम्
sarvarūpasaṁdarśanam
|
सर्वरूपसंदर्शनौ
sarvarūpasaṁdarśanau
|
सर्वरूपसंदर्शनान्
sarvarūpasaṁdarśanān
|
Instrumental |
सर्वरूपसंदर्शनेन
sarvarūpasaṁdarśanena
|
सर्वरूपसंदर्शनाभ्याम्
sarvarūpasaṁdarśanābhyām
|
सर्वरूपसंदर्शनैः
sarvarūpasaṁdarśanaiḥ
|
Dativo |
सर्वरूपसंदर्शनाय
sarvarūpasaṁdarśanāya
|
सर्वरूपसंदर्शनाभ्याम्
sarvarūpasaṁdarśanābhyām
|
सर्वरूपसंदर्शनेभ्यः
sarvarūpasaṁdarśanebhyaḥ
|
Ablativo |
सर्वरूपसंदर्शनात्
sarvarūpasaṁdarśanāt
|
सर्वरूपसंदर्शनाभ्याम्
sarvarūpasaṁdarśanābhyām
|
सर्वरूपसंदर्शनेभ्यः
sarvarūpasaṁdarśanebhyaḥ
|
Genitivo |
सर्वरूपसंदर्शनस्य
sarvarūpasaṁdarśanasya
|
सर्वरूपसंदर्शनयोः
sarvarūpasaṁdarśanayoḥ
|
सर्वरूपसंदर्शनानाम्
sarvarūpasaṁdarśanānām
|
Locativo |
सर्वरूपसंदर्शने
sarvarūpasaṁdarśane
|
सर्वरूपसंदर्शनयोः
sarvarūpasaṁdarśanayoḥ
|
सर्वरूपसंदर्शनेषु
sarvarūpasaṁdarśaneṣu
|