Sanskrit tools

Sanskrit declension


Declension of सर्वरूपिणी sarvarūpiṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative सर्वरूपिणी sarvarūpiṇī
सर्वरूपिण्यौ sarvarūpiṇyau
सर्वरूपिण्यः sarvarūpiṇyaḥ
Vocative सर्वरूपिणि sarvarūpiṇi
सर्वरूपिण्यौ sarvarūpiṇyau
सर्वरूपिण्यः sarvarūpiṇyaḥ
Accusative सर्वरूपिणीम् sarvarūpiṇīm
सर्वरूपिण्यौ sarvarūpiṇyau
सर्वरूपिणीः sarvarūpiṇīḥ
Instrumental सर्वरूपिण्या sarvarūpiṇyā
सर्वरूपिणीभ्याम् sarvarūpiṇībhyām
सर्वरूपिणीभिः sarvarūpiṇībhiḥ
Dative सर्वरूपिण्यै sarvarūpiṇyai
सर्वरूपिणीभ्याम् sarvarūpiṇībhyām
सर्वरूपिणीभ्यः sarvarūpiṇībhyaḥ
Ablative सर्वरूपिण्याः sarvarūpiṇyāḥ
सर्वरूपिणीभ्याम् sarvarūpiṇībhyām
सर्वरूपिणीभ्यः sarvarūpiṇībhyaḥ
Genitive सर्वरूपिण्याः sarvarūpiṇyāḥ
सर्वरूपिण्योः sarvarūpiṇyoḥ
सर्वरूपिणीनाम् sarvarūpiṇīnām
Locative सर्वरूपिण्याम् sarvarūpiṇyām
सर्वरूपिण्योः sarvarūpiṇyoḥ
सर्वरूपिणीषु sarvarūpiṇīṣu