| Singular | Dual | Plural |
Nominative |
सर्वरूपिणी
sarvarūpiṇī
|
सर्वरूपिण्यौ
sarvarūpiṇyau
|
सर्वरूपिण्यः
sarvarūpiṇyaḥ
|
Vocative |
सर्वरूपिणि
sarvarūpiṇi
|
सर्वरूपिण्यौ
sarvarūpiṇyau
|
सर्वरूपिण्यः
sarvarūpiṇyaḥ
|
Accusative |
सर्वरूपिणीम्
sarvarūpiṇīm
|
सर्वरूपिण्यौ
sarvarūpiṇyau
|
सर्वरूपिणीः
sarvarūpiṇīḥ
|
Instrumental |
सर्वरूपिण्या
sarvarūpiṇyā
|
सर्वरूपिणीभ्याम्
sarvarūpiṇībhyām
|
सर्वरूपिणीभिः
sarvarūpiṇībhiḥ
|
Dative |
सर्वरूपिण्यै
sarvarūpiṇyai
|
सर्वरूपिणीभ्याम्
sarvarūpiṇībhyām
|
सर्वरूपिणीभ्यः
sarvarūpiṇībhyaḥ
|
Ablative |
सर्वरूपिण्याः
sarvarūpiṇyāḥ
|
सर्वरूपिणीभ्याम्
sarvarūpiṇībhyām
|
सर्वरूपिणीभ्यः
sarvarūpiṇībhyaḥ
|
Genitive |
सर्वरूपिण्याः
sarvarūpiṇyāḥ
|
सर्वरूपिण्योः
sarvarūpiṇyoḥ
|
सर्वरूपिणीनाम्
sarvarūpiṇīnām
|
Locative |
सर्वरूपिण्याम्
sarvarūpiṇyām
|
सर्वरूपिण्योः
sarvarūpiṇyoḥ
|
सर्वरूपिणीषु
sarvarūpiṇīṣu
|