Sanskrit tools

Sanskrit declension


Declension of सर्वरूपिन् sarvarūpin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative सर्वरूपि sarvarūpi
सर्वरूपिणी sarvarūpiṇī
सर्वरूपीणि sarvarūpīṇi
Vocative सर्वरूपि sarvarūpi
सर्वरूपिन् sarvarūpin
सर्वरूपिणी sarvarūpiṇī
सर्वरूपीणि sarvarūpīṇi
Accusative सर्वरूपि sarvarūpi
सर्वरूपिणी sarvarūpiṇī
सर्वरूपीणि sarvarūpīṇi
Instrumental सर्वरूपिणा sarvarūpiṇā
सर्वरूपिभ्याम् sarvarūpibhyām
सर्वरूपिभिः sarvarūpibhiḥ
Dative सर्वरूपिणे sarvarūpiṇe
सर्वरूपिभ्याम् sarvarūpibhyām
सर्वरूपिभ्यः sarvarūpibhyaḥ
Ablative सर्वरूपिणः sarvarūpiṇaḥ
सर्वरूपिभ्याम् sarvarūpibhyām
सर्वरूपिभ्यः sarvarūpibhyaḥ
Genitive सर्वरूपिणः sarvarūpiṇaḥ
सर्वरूपिणोः sarvarūpiṇoḥ
सर्वरूपिणम् sarvarūpiṇam
Locative सर्वरूपिणि sarvarūpiṇi
सर्वरूपिणोः sarvarūpiṇoḥ
सर्वरूपिषु sarvarūpiṣu