Singular | Dual | Plural | |
Nominative |
सर्वरूपि
sarvarūpi |
सर्वरूपिणी
sarvarūpiṇī |
सर्वरूपीणि
sarvarūpīṇi |
Vocative |
सर्वरूपि
sarvarūpi सर्वरूपिन् sarvarūpin |
सर्वरूपिणी
sarvarūpiṇī |
सर्वरूपीणि
sarvarūpīṇi |
Accusative |
सर्वरूपि
sarvarūpi |
सर्वरूपिणी
sarvarūpiṇī |
सर्वरूपीणि
sarvarūpīṇi |
Instrumental |
सर्वरूपिणा
sarvarūpiṇā |
सर्वरूपिभ्याम्
sarvarūpibhyām |
सर्वरूपिभिः
sarvarūpibhiḥ |
Dative |
सर्वरूपिणे
sarvarūpiṇe |
सर्वरूपिभ्याम्
sarvarūpibhyām |
सर्वरूपिभ्यः
sarvarūpibhyaḥ |
Ablative |
सर्वरूपिणः
sarvarūpiṇaḥ |
सर्वरूपिभ्याम्
sarvarūpibhyām |
सर्वरूपिभ्यः
sarvarūpibhyaḥ |
Genitive |
सर्वरूपिणः
sarvarūpiṇaḥ |
सर्वरूपिणोः
sarvarūpiṇoḥ |
सर्वरूपिणम्
sarvarūpiṇam |
Locative |
सर्वरूपिणि
sarvarūpiṇi |
सर्वरूपिणोः
sarvarūpiṇoḥ |
सर्वरूपिषु
sarvarūpiṣu |