Singular | Dual | Plural | |
Nominativo |
सर्वरूपि
sarvarūpi |
सर्वरूपिणी
sarvarūpiṇī |
सर्वरूपीणि
sarvarūpīṇi |
Vocativo |
सर्वरूपि
sarvarūpi सर्वरूपिन् sarvarūpin |
सर्वरूपिणी
sarvarūpiṇī |
सर्वरूपीणि
sarvarūpīṇi |
Acusativo |
सर्वरूपि
sarvarūpi |
सर्वरूपिणी
sarvarūpiṇī |
सर्वरूपीणि
sarvarūpīṇi |
Instrumental |
सर्वरूपिणा
sarvarūpiṇā |
सर्वरूपिभ्याम्
sarvarūpibhyām |
सर्वरूपिभिः
sarvarūpibhiḥ |
Dativo |
सर्वरूपिणे
sarvarūpiṇe |
सर्वरूपिभ्याम्
sarvarūpibhyām |
सर्वरूपिभ्यः
sarvarūpibhyaḥ |
Ablativo |
सर्वरूपिणः
sarvarūpiṇaḥ |
सर्वरूपिभ्याम्
sarvarūpibhyām |
सर्वरूपिभ्यः
sarvarūpibhyaḥ |
Genitivo |
सर्वरूपिणः
sarvarūpiṇaḥ |
सर्वरूपिणोः
sarvarūpiṇoḥ |
सर्वरूपिणम्
sarvarūpiṇam |
Locativo |
सर्वरूपिणि
sarvarūpiṇi |
सर्वरूपिणोः
sarvarūpiṇoḥ |
सर्वरूपिषु
sarvarūpiṣu |