| Singular | Dual | Plural |
Nominative |
सर्वरोगनिदानम्
sarvaroganidānam
|
सर्वरोगनिदाने
sarvaroganidāne
|
सर्वरोगनिदानानि
sarvaroganidānāni
|
Vocative |
सर्वरोगनिदान
sarvaroganidāna
|
सर्वरोगनिदाने
sarvaroganidāne
|
सर्वरोगनिदानानि
sarvaroganidānāni
|
Accusative |
सर्वरोगनिदानम्
sarvaroganidānam
|
सर्वरोगनिदाने
sarvaroganidāne
|
सर्वरोगनिदानानि
sarvaroganidānāni
|
Instrumental |
सर्वरोगनिदानेन
sarvaroganidānena
|
सर्वरोगनिदानाभ्याम्
sarvaroganidānābhyām
|
सर्वरोगनिदानैः
sarvaroganidānaiḥ
|
Dative |
सर्वरोगनिदानाय
sarvaroganidānāya
|
सर्वरोगनिदानाभ्याम्
sarvaroganidānābhyām
|
सर्वरोगनिदानेभ्यः
sarvaroganidānebhyaḥ
|
Ablative |
सर्वरोगनिदानात्
sarvaroganidānāt
|
सर्वरोगनिदानाभ्याम्
sarvaroganidānābhyām
|
सर्वरोगनिदानेभ्यः
sarvaroganidānebhyaḥ
|
Genitive |
सर्वरोगनिदानस्य
sarvaroganidānasya
|
सर्वरोगनिदानयोः
sarvaroganidānayoḥ
|
सर्वरोगनिदानानाम्
sarvaroganidānānām
|
Locative |
सर्वरोगनिदाने
sarvaroganidāne
|
सर्वरोगनिदानयोः
sarvaroganidānayoḥ
|
सर्वरोगनिदानेषु
sarvaroganidāneṣu
|