Sanskrit tools

Sanskrit declension


Declension of सर्वरोगनिदान sarvaroganidāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वरोगनिदानम् sarvaroganidānam
सर्वरोगनिदाने sarvaroganidāne
सर्वरोगनिदानानि sarvaroganidānāni
Vocative सर्वरोगनिदान sarvaroganidāna
सर्वरोगनिदाने sarvaroganidāne
सर्वरोगनिदानानि sarvaroganidānāni
Accusative सर्वरोगनिदानम् sarvaroganidānam
सर्वरोगनिदाने sarvaroganidāne
सर्वरोगनिदानानि sarvaroganidānāni
Instrumental सर्वरोगनिदानेन sarvaroganidānena
सर्वरोगनिदानाभ्याम् sarvaroganidānābhyām
सर्वरोगनिदानैः sarvaroganidānaiḥ
Dative सर्वरोगनिदानाय sarvaroganidānāya
सर्वरोगनिदानाभ्याम् sarvaroganidānābhyām
सर्वरोगनिदानेभ्यः sarvaroganidānebhyaḥ
Ablative सर्वरोगनिदानात् sarvaroganidānāt
सर्वरोगनिदानाभ्याम् sarvaroganidānābhyām
सर्वरोगनिदानेभ्यः sarvaroganidānebhyaḥ
Genitive सर्वरोगनिदानस्य sarvaroganidānasya
सर्वरोगनिदानयोः sarvaroganidānayoḥ
सर्वरोगनिदानानाम् sarvaroganidānānām
Locative सर्वरोगनिदाने sarvaroganidāne
सर्वरोगनिदानयोः sarvaroganidānayoḥ
सर्वरोगनिदानेषु sarvaroganidāneṣu