Ferramentas de sânscrito

Declinação do sânscrito


Declinação de सर्वरोगनिदान sarvaroganidāna, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सर्वरोगनिदानम् sarvaroganidānam
सर्वरोगनिदाने sarvaroganidāne
सर्वरोगनिदानानि sarvaroganidānāni
Vocativo सर्वरोगनिदान sarvaroganidāna
सर्वरोगनिदाने sarvaroganidāne
सर्वरोगनिदानानि sarvaroganidānāni
Acusativo सर्वरोगनिदानम् sarvaroganidānam
सर्वरोगनिदाने sarvaroganidāne
सर्वरोगनिदानानि sarvaroganidānāni
Instrumental सर्वरोगनिदानेन sarvaroganidānena
सर्वरोगनिदानाभ्याम् sarvaroganidānābhyām
सर्वरोगनिदानैः sarvaroganidānaiḥ
Dativo सर्वरोगनिदानाय sarvaroganidānāya
सर्वरोगनिदानाभ्याम् sarvaroganidānābhyām
सर्वरोगनिदानेभ्यः sarvaroganidānebhyaḥ
Ablativo सर्वरोगनिदानात् sarvaroganidānāt
सर्वरोगनिदानाभ्याम् sarvaroganidānābhyām
सर्वरोगनिदानेभ्यः sarvaroganidānebhyaḥ
Genitivo सर्वरोगनिदानस्य sarvaroganidānasya
सर्वरोगनिदानयोः sarvaroganidānayoḥ
सर्वरोगनिदानानाम् sarvaroganidānānām
Locativo सर्वरोगनिदाने sarvaroganidāne
सर्वरोगनिदानयोः sarvaroganidānayoḥ
सर्वरोगनिदानेषु sarvaroganidāneṣu