Sanskrit tools

Sanskrit declension


Declension of सर्वरोगशान्ति sarvarogaśānti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वरोगशान्तिः sarvarogaśāntiḥ
सर्वरोगशान्ती sarvarogaśāntī
सर्वरोगशान्तयः sarvarogaśāntayaḥ
Vocative सर्वरोगशान्ते sarvarogaśānte
सर्वरोगशान्ती sarvarogaśāntī
सर्वरोगशान्तयः sarvarogaśāntayaḥ
Accusative सर्वरोगशान्तिम् sarvarogaśāntim
सर्वरोगशान्ती sarvarogaśāntī
सर्वरोगशान्तीः sarvarogaśāntīḥ
Instrumental सर्वरोगशान्त्या sarvarogaśāntyā
सर्वरोगशान्तिभ्याम् sarvarogaśāntibhyām
सर्वरोगशान्तिभिः sarvarogaśāntibhiḥ
Dative सर्वरोगशान्तये sarvarogaśāntaye
सर्वरोगशान्त्यै sarvarogaśāntyai
सर्वरोगशान्तिभ्याम् sarvarogaśāntibhyām
सर्वरोगशान्तिभ्यः sarvarogaśāntibhyaḥ
Ablative सर्वरोगशान्तेः sarvarogaśānteḥ
सर्वरोगशान्त्याः sarvarogaśāntyāḥ
सर्वरोगशान्तिभ्याम् sarvarogaśāntibhyām
सर्वरोगशान्तिभ्यः sarvarogaśāntibhyaḥ
Genitive सर्वरोगशान्तेः sarvarogaśānteḥ
सर्वरोगशान्त्याः sarvarogaśāntyāḥ
सर्वरोगशान्त्योः sarvarogaśāntyoḥ
सर्वरोगशान्तीनाम् sarvarogaśāntīnām
Locative सर्वरोगशान्तौ sarvarogaśāntau
सर्वरोगशान्त्याम् sarvarogaśāntyām
सर्वरोगशान्त्योः sarvarogaśāntyoḥ
सर्वरोगशान्तिषु sarvarogaśāntiṣu