Singular | Dual | Plural | |
Nominativo |
सर्वरोगशान्तिः
sarvarogaśāntiḥ |
सर्वरोगशान्ती
sarvarogaśāntī |
सर्वरोगशान्तयः
sarvarogaśāntayaḥ |
Vocativo |
सर्वरोगशान्ते
sarvarogaśānte |
सर्वरोगशान्ती
sarvarogaśāntī |
सर्वरोगशान्तयः
sarvarogaśāntayaḥ |
Acusativo |
सर्वरोगशान्तिम्
sarvarogaśāntim |
सर्वरोगशान्ती
sarvarogaśāntī |
सर्वरोगशान्तीः
sarvarogaśāntīḥ |
Instrumental |
सर्वरोगशान्त्या
sarvarogaśāntyā |
सर्वरोगशान्तिभ्याम्
sarvarogaśāntibhyām |
सर्वरोगशान्तिभिः
sarvarogaśāntibhiḥ |
Dativo |
सर्वरोगशान्तये
sarvarogaśāntaye सर्वरोगशान्त्यै sarvarogaśāntyai |
सर्वरोगशान्तिभ्याम्
sarvarogaśāntibhyām |
सर्वरोगशान्तिभ्यः
sarvarogaśāntibhyaḥ |
Ablativo |
सर्वरोगशान्तेः
sarvarogaśānteḥ सर्वरोगशान्त्याः sarvarogaśāntyāḥ |
सर्वरोगशान्तिभ्याम्
sarvarogaśāntibhyām |
सर्वरोगशान्तिभ्यः
sarvarogaśāntibhyaḥ |
Genitivo |
सर्वरोगशान्तेः
sarvarogaśānteḥ सर्वरोगशान्त्याः sarvarogaśāntyāḥ |
सर्वरोगशान्त्योः
sarvarogaśāntyoḥ |
सर्वरोगशान्तीनाम्
sarvarogaśāntīnām |
Locativo |
सर्वरोगशान्तौ
sarvarogaśāntau सर्वरोगशान्त्याम् sarvarogaśāntyām |
सर्वरोगशान्त्योः
sarvarogaśāntyoḥ |
सर्वरोगशान्तिषु
sarvarogaśāntiṣu |