| Singular | Dual | Plural |
Nominative |
सर्वरोहितः
sarvarohitaḥ
|
सर्वरोहितौ
sarvarohitau
|
सर्वरोहिताः
sarvarohitāḥ
|
Vocative |
सर्वरोहित
sarvarohita
|
सर्वरोहितौ
sarvarohitau
|
सर्वरोहिताः
sarvarohitāḥ
|
Accusative |
सर्वरोहितम्
sarvarohitam
|
सर्वरोहितौ
sarvarohitau
|
सर्वरोहितान्
sarvarohitān
|
Instrumental |
सर्वरोहितेन
sarvarohitena
|
सर्वरोहिताभ्याम्
sarvarohitābhyām
|
सर्वरोहितैः
sarvarohitaiḥ
|
Dative |
सर्वरोहिताय
sarvarohitāya
|
सर्वरोहिताभ्याम्
sarvarohitābhyām
|
सर्वरोहितेभ्यः
sarvarohitebhyaḥ
|
Ablative |
सर्वरोहितात्
sarvarohitāt
|
सर्वरोहिताभ्याम्
sarvarohitābhyām
|
सर्वरोहितेभ्यः
sarvarohitebhyaḥ
|
Genitive |
सर्वरोहितस्य
sarvarohitasya
|
सर्वरोहितयोः
sarvarohitayoḥ
|
सर्वरोहितानाम्
sarvarohitānām
|
Locative |
सर्वरोहिते
sarvarohite
|
सर्वरोहितयोः
sarvarohitayoḥ
|
सर्वरोहितेषु
sarvarohiteṣu
|