Sanskrit tools

Sanskrit declension


Declension of सर्वरोहित sarvarohita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वरोहितः sarvarohitaḥ
सर्वरोहितौ sarvarohitau
सर्वरोहिताः sarvarohitāḥ
Vocative सर्वरोहित sarvarohita
सर्वरोहितौ sarvarohitau
सर्वरोहिताः sarvarohitāḥ
Accusative सर्वरोहितम् sarvarohitam
सर्वरोहितौ sarvarohitau
सर्वरोहितान् sarvarohitān
Instrumental सर्वरोहितेन sarvarohitena
सर्वरोहिताभ्याम् sarvarohitābhyām
सर्वरोहितैः sarvarohitaiḥ
Dative सर्वरोहिताय sarvarohitāya
सर्वरोहिताभ्याम् sarvarohitābhyām
सर्वरोहितेभ्यः sarvarohitebhyaḥ
Ablative सर्वरोहितात् sarvarohitāt
सर्वरोहिताभ्याम् sarvarohitābhyām
सर्वरोहितेभ्यः sarvarohitebhyaḥ
Genitive सर्वरोहितस्य sarvarohitasya
सर्वरोहितयोः sarvarohitayoḥ
सर्वरोहितानाम् sarvarohitānām
Locative सर्वरोहिते sarvarohite
सर्वरोहितयोः sarvarohitayoḥ
सर्वरोहितेषु sarvarohiteṣu