Ferramentas de sânscrito

Declinação do sânscrito


Declinação de सर्वरोहित sarvarohita, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सर्वरोहितः sarvarohitaḥ
सर्वरोहितौ sarvarohitau
सर्वरोहिताः sarvarohitāḥ
Vocativo सर्वरोहित sarvarohita
सर्वरोहितौ sarvarohitau
सर्वरोहिताः sarvarohitāḥ
Acusativo सर्वरोहितम् sarvarohitam
सर्वरोहितौ sarvarohitau
सर्वरोहितान् sarvarohitān
Instrumental सर्वरोहितेन sarvarohitena
सर्वरोहिताभ्याम् sarvarohitābhyām
सर्वरोहितैः sarvarohitaiḥ
Dativo सर्वरोहिताय sarvarohitāya
सर्वरोहिताभ्याम् sarvarohitābhyām
सर्वरोहितेभ्यः sarvarohitebhyaḥ
Ablativo सर्वरोहितात् sarvarohitāt
सर्वरोहिताभ्याम् sarvarohitābhyām
सर्वरोहितेभ्यः sarvarohitebhyaḥ
Genitivo सर्वरोहितस्य sarvarohitasya
सर्वरोहितयोः sarvarohitayoḥ
सर्वरोहितानाम् sarvarohitānām
Locativo सर्वरोहिते sarvarohite
सर्वरोहितयोः sarvarohitayoḥ
सर्वरोहितेषु sarvarohiteṣu