Sanskrit tools

Sanskrit declension


Declension of सर्वरोहिता sarvarohitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वरोहिता sarvarohitā
सर्वरोहिते sarvarohite
सर्वरोहिताः sarvarohitāḥ
Vocative सर्वरोहिते sarvarohite
सर्वरोहिते sarvarohite
सर्वरोहिताः sarvarohitāḥ
Accusative सर्वरोहिताम् sarvarohitām
सर्वरोहिते sarvarohite
सर्वरोहिताः sarvarohitāḥ
Instrumental सर्वरोहितया sarvarohitayā
सर्वरोहिताभ्याम् sarvarohitābhyām
सर्वरोहिताभिः sarvarohitābhiḥ
Dative सर्वरोहितायै sarvarohitāyai
सर्वरोहिताभ्याम् sarvarohitābhyām
सर्वरोहिताभ्यः sarvarohitābhyaḥ
Ablative सर्वरोहितायाः sarvarohitāyāḥ
सर्वरोहिताभ्याम् sarvarohitābhyām
सर्वरोहिताभ्यः sarvarohitābhyaḥ
Genitive सर्वरोहितायाः sarvarohitāyāḥ
सर्वरोहितयोः sarvarohitayoḥ
सर्वरोहितानाम् sarvarohitānām
Locative सर्वरोहितायाम् sarvarohitāyām
सर्वरोहितयोः sarvarohitayoḥ
सर्वरोहितासु sarvarohitāsu