| Singular | Dual | Plural |
Nominativo |
सर्वरोहिता
sarvarohitā
|
सर्वरोहिते
sarvarohite
|
सर्वरोहिताः
sarvarohitāḥ
|
Vocativo |
सर्वरोहिते
sarvarohite
|
सर्वरोहिते
sarvarohite
|
सर्वरोहिताः
sarvarohitāḥ
|
Acusativo |
सर्वरोहिताम्
sarvarohitām
|
सर्वरोहिते
sarvarohite
|
सर्वरोहिताः
sarvarohitāḥ
|
Instrumental |
सर्वरोहितया
sarvarohitayā
|
सर्वरोहिताभ्याम्
sarvarohitābhyām
|
सर्वरोहिताभिः
sarvarohitābhiḥ
|
Dativo |
सर्वरोहितायै
sarvarohitāyai
|
सर्वरोहिताभ्याम्
sarvarohitābhyām
|
सर्वरोहिताभ्यः
sarvarohitābhyaḥ
|
Ablativo |
सर्वरोहितायाः
sarvarohitāyāḥ
|
सर्वरोहिताभ्याम्
sarvarohitābhyām
|
सर्वरोहिताभ्यः
sarvarohitābhyaḥ
|
Genitivo |
सर्वरोहितायाः
sarvarohitāyāḥ
|
सर्वरोहितयोः
sarvarohitayoḥ
|
सर्वरोहितानाम्
sarvarohitānām
|
Locativo |
सर्वरोहितायाम्
sarvarohitāyām
|
सर्वरोहितयोः
sarvarohitayoḥ
|
सर्वरोहितासु
sarvarohitāsu
|