Sanskrit tools

Sanskrit declension


Declension of सर्वर्तुपरिवर्त sarvartuparivarta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वर्तुपरिवर्तः sarvartuparivartaḥ
सर्वर्तुपरिवर्तौ sarvartuparivartau
सर्वर्तुपरिवर्ताः sarvartuparivartāḥ
Vocative सर्वर्तुपरिवर्त sarvartuparivarta
सर्वर्तुपरिवर्तौ sarvartuparivartau
सर्वर्तुपरिवर्ताः sarvartuparivartāḥ
Accusative सर्वर्तुपरिवर्तम् sarvartuparivartam
सर्वर्तुपरिवर्तौ sarvartuparivartau
सर्वर्तुपरिवर्तान् sarvartuparivartān
Instrumental सर्वर्तुपरिवर्तेन sarvartuparivartena
सर्वर्तुपरिवर्ताभ्याम् sarvartuparivartābhyām
सर्वर्तुपरिवर्तैः sarvartuparivartaiḥ
Dative सर्वर्तुपरिवर्ताय sarvartuparivartāya
सर्वर्तुपरिवर्ताभ्याम् sarvartuparivartābhyām
सर्वर्तुपरिवर्तेभ्यः sarvartuparivartebhyaḥ
Ablative सर्वर्तुपरिवर्तात् sarvartuparivartāt
सर्वर्तुपरिवर्ताभ्याम् sarvartuparivartābhyām
सर्वर्तुपरिवर्तेभ्यः sarvartuparivartebhyaḥ
Genitive सर्वर्तुपरिवर्तस्य sarvartuparivartasya
सर्वर्तुपरिवर्तयोः sarvartuparivartayoḥ
सर्वर्तुपरिवर्तानाम् sarvartuparivartānām
Locative सर्वर्तुपरिवर्ते sarvartuparivarte
सर्वर्तुपरिवर्तयोः sarvartuparivartayoḥ
सर्वर्तुपरिवर्तेषु sarvartuparivarteṣu