Herramientas de sánscrito

Declinación del sánscrito


Declinación de सर्वर्तुपरिवर्त sarvartuparivarta, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सर्वर्तुपरिवर्तः sarvartuparivartaḥ
सर्वर्तुपरिवर्तौ sarvartuparivartau
सर्वर्तुपरिवर्ताः sarvartuparivartāḥ
Vocativo सर्वर्तुपरिवर्त sarvartuparivarta
सर्वर्तुपरिवर्तौ sarvartuparivartau
सर्वर्तुपरिवर्ताः sarvartuparivartāḥ
Acusativo सर्वर्तुपरिवर्तम् sarvartuparivartam
सर्वर्तुपरिवर्तौ sarvartuparivartau
सर्वर्तुपरिवर्तान् sarvartuparivartān
Instrumental सर्वर्तुपरिवर्तेन sarvartuparivartena
सर्वर्तुपरिवर्ताभ्याम् sarvartuparivartābhyām
सर्वर्तुपरिवर्तैः sarvartuparivartaiḥ
Dativo सर्वर्तुपरिवर्ताय sarvartuparivartāya
सर्वर्तुपरिवर्ताभ्याम् sarvartuparivartābhyām
सर्वर्तुपरिवर्तेभ्यः sarvartuparivartebhyaḥ
Ablativo सर्वर्तुपरिवर्तात् sarvartuparivartāt
सर्वर्तुपरिवर्ताभ्याम् sarvartuparivartābhyām
सर्वर्तुपरिवर्तेभ्यः sarvartuparivartebhyaḥ
Genitivo सर्वर्तुपरिवर्तस्य sarvartuparivartasya
सर्वर्तुपरिवर्तयोः sarvartuparivartayoḥ
सर्वर्तुपरिवर्तानाम् sarvartuparivartānām
Locativo सर्वर्तुपरिवर्ते sarvartuparivarte
सर्वर्तुपरिवर्तयोः sarvartuparivartayoḥ
सर्वर्तुपरिवर्तेषु sarvartuparivarteṣu