Sanskrit tools

Sanskrit declension


Declension of सर्वर्तुका sarvartukā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वर्तुका sarvartukā
सर्वर्तुके sarvartuke
सर्वर्तुकाः sarvartukāḥ
Vocative सर्वर्तुके sarvartuke
सर्वर्तुके sarvartuke
सर्वर्तुकाः sarvartukāḥ
Accusative सर्वर्तुकाम् sarvartukām
सर्वर्तुके sarvartuke
सर्वर्तुकाः sarvartukāḥ
Instrumental सर्वर्तुकया sarvartukayā
सर्वर्तुकाभ्याम् sarvartukābhyām
सर्वर्तुकाभिः sarvartukābhiḥ
Dative सर्वर्तुकायै sarvartukāyai
सर्वर्तुकाभ्याम् sarvartukābhyām
सर्वर्तुकाभ्यः sarvartukābhyaḥ
Ablative सर्वर्तुकायाः sarvartukāyāḥ
सर्वर्तुकाभ्याम् sarvartukābhyām
सर्वर्तुकाभ्यः sarvartukābhyaḥ
Genitive सर्वर्तुकायाः sarvartukāyāḥ
सर्वर्तुकयोः sarvartukayoḥ
सर्वर्तुकानाम् sarvartukānām
Locative सर्वर्तुकायाम् sarvartukāyām
सर्वर्तुकयोः sarvartukayoḥ
सर्वर्तुकासु sarvartukāsu