| Singular | Dual | Plural |
Nominative |
सर्वर्तुका
sarvartukā
|
सर्वर्तुके
sarvartuke
|
सर्वर्तुकाः
sarvartukāḥ
|
Vocative |
सर्वर्तुके
sarvartuke
|
सर्वर्तुके
sarvartuke
|
सर्वर्तुकाः
sarvartukāḥ
|
Accusative |
सर्वर्तुकाम्
sarvartukām
|
सर्वर्तुके
sarvartuke
|
सर्वर्तुकाः
sarvartukāḥ
|
Instrumental |
सर्वर्तुकया
sarvartukayā
|
सर्वर्तुकाभ्याम्
sarvartukābhyām
|
सर्वर्तुकाभिः
sarvartukābhiḥ
|
Dative |
सर्वर्तुकायै
sarvartukāyai
|
सर्वर्तुकाभ्याम्
sarvartukābhyām
|
सर्वर्तुकाभ्यः
sarvartukābhyaḥ
|
Ablative |
सर्वर्तुकायाः
sarvartukāyāḥ
|
सर्वर्तुकाभ्याम्
sarvartukābhyām
|
सर्वर्तुकाभ्यः
sarvartukābhyaḥ
|
Genitive |
सर्वर्तुकायाः
sarvartukāyāḥ
|
सर्वर्तुकयोः
sarvartukayoḥ
|
सर्वर्तुकानाम्
sarvartukānām
|
Locative |
सर्वर्तुकायाम्
sarvartukāyām
|
सर्वर्तुकयोः
sarvartukayoḥ
|
सर्वर्तुकासु
sarvartukāsu
|