Herramientas de sánscrito

Declinación del sánscrito


Declinación de सर्वर्तुका sarvartukā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सर्वर्तुका sarvartukā
सर्वर्तुके sarvartuke
सर्वर्तुकाः sarvartukāḥ
Vocativo सर्वर्तुके sarvartuke
सर्वर्तुके sarvartuke
सर्वर्तुकाः sarvartukāḥ
Acusativo सर्वर्तुकाम् sarvartukām
सर्वर्तुके sarvartuke
सर्वर्तुकाः sarvartukāḥ
Instrumental सर्वर्तुकया sarvartukayā
सर्वर्तुकाभ्याम् sarvartukābhyām
सर्वर्तुकाभिः sarvartukābhiḥ
Dativo सर्वर्तुकायै sarvartukāyai
सर्वर्तुकाभ्याम् sarvartukābhyām
सर्वर्तुकाभ्यः sarvartukābhyaḥ
Ablativo सर्वर्तुकायाः sarvartukāyāḥ
सर्वर्तुकाभ्याम् sarvartukābhyām
सर्वर्तुकाभ्यः sarvartukābhyaḥ
Genitivo सर्वर्तुकायाः sarvartukāyāḥ
सर्वर्तुकयोः sarvartukayoḥ
सर्वर्तुकानाम् sarvartukānām
Locativo सर्वर्तुकायाम् sarvartukāyām
सर्वर्तुकयोः sarvartukayoḥ
सर्वर्तुकासु sarvartukāsu