Sanskrit tools

Sanskrit declension


Declension of सर्वलक्षणतात्पर्य sarvalakṣaṇatātparya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वलक्षणतात्पर्यम् sarvalakṣaṇatātparyam
सर्वलक्षणतात्पर्ये sarvalakṣaṇatātparye
सर्वलक्षणतात्पर्याणि sarvalakṣaṇatātparyāṇi
Vocative सर्वलक्षणतात्पर्य sarvalakṣaṇatātparya
सर्वलक्षणतात्पर्ये sarvalakṣaṇatātparye
सर्वलक्षणतात्पर्याणि sarvalakṣaṇatātparyāṇi
Accusative सर्वलक्षणतात्पर्यम् sarvalakṣaṇatātparyam
सर्वलक्षणतात्पर्ये sarvalakṣaṇatātparye
सर्वलक्षणतात्पर्याणि sarvalakṣaṇatātparyāṇi
Instrumental सर्वलक्षणतात्पर्येण sarvalakṣaṇatātparyeṇa
सर्वलक्षणतात्पर्याभ्याम् sarvalakṣaṇatātparyābhyām
सर्वलक्षणतात्पर्यैः sarvalakṣaṇatātparyaiḥ
Dative सर्वलक्षणतात्पर्याय sarvalakṣaṇatātparyāya
सर्वलक्षणतात्पर्याभ्याम् sarvalakṣaṇatātparyābhyām
सर्वलक्षणतात्पर्येभ्यः sarvalakṣaṇatātparyebhyaḥ
Ablative सर्वलक्षणतात्पर्यात् sarvalakṣaṇatātparyāt
सर्वलक्षणतात्पर्याभ्याम् sarvalakṣaṇatātparyābhyām
सर्वलक्षणतात्पर्येभ्यः sarvalakṣaṇatātparyebhyaḥ
Genitive सर्वलक्षणतात्पर्यस्य sarvalakṣaṇatātparyasya
सर्वलक्षणतात्पर्ययोः sarvalakṣaṇatātparyayoḥ
सर्वलक्षणतात्पर्याणाम् sarvalakṣaṇatātparyāṇām
Locative सर्वलक्षणतात्पर्ये sarvalakṣaṇatātparye
सर्वलक्षणतात्पर्ययोः sarvalakṣaṇatātparyayoḥ
सर्वलक्षणतात्पर्येषु sarvalakṣaṇatātparyeṣu