| Singular | Dual | Plural |
Nominativo |
सर्वलक्षणतात्पर्यम्
sarvalakṣaṇatātparyam
|
सर्वलक्षणतात्पर्ये
sarvalakṣaṇatātparye
|
सर्वलक्षणतात्पर्याणि
sarvalakṣaṇatātparyāṇi
|
Vocativo |
सर्वलक्षणतात्पर्य
sarvalakṣaṇatātparya
|
सर्वलक्षणतात्पर्ये
sarvalakṣaṇatātparye
|
सर्वलक्षणतात्पर्याणि
sarvalakṣaṇatātparyāṇi
|
Acusativo |
सर्वलक्षणतात्पर्यम्
sarvalakṣaṇatātparyam
|
सर्वलक्षणतात्पर्ये
sarvalakṣaṇatātparye
|
सर्वलक्षणतात्पर्याणि
sarvalakṣaṇatātparyāṇi
|
Instrumental |
सर्वलक्षणतात्पर्येण
sarvalakṣaṇatātparyeṇa
|
सर्वलक्षणतात्पर्याभ्याम्
sarvalakṣaṇatātparyābhyām
|
सर्वलक्षणतात्पर्यैः
sarvalakṣaṇatātparyaiḥ
|
Dativo |
सर्वलक्षणतात्पर्याय
sarvalakṣaṇatātparyāya
|
सर्वलक्षणतात्पर्याभ्याम्
sarvalakṣaṇatātparyābhyām
|
सर्वलक्षणतात्पर्येभ्यः
sarvalakṣaṇatātparyebhyaḥ
|
Ablativo |
सर्वलक्षणतात्पर्यात्
sarvalakṣaṇatātparyāt
|
सर्वलक्षणतात्पर्याभ्याम्
sarvalakṣaṇatātparyābhyām
|
सर्वलक्षणतात्पर्येभ्यः
sarvalakṣaṇatātparyebhyaḥ
|
Genitivo |
सर्वलक्षणतात्पर्यस्य
sarvalakṣaṇatātparyasya
|
सर्वलक्षणतात्पर्ययोः
sarvalakṣaṇatātparyayoḥ
|
सर्वलक्षणतात्पर्याणाम्
sarvalakṣaṇatātparyāṇām
|
Locativo |
सर्वलक्षणतात्पर्ये
sarvalakṣaṇatātparye
|
सर्वलक्षणतात्पर्ययोः
sarvalakṣaṇatātparyayoḥ
|
सर्वलक्षणतात्पर्येषु
sarvalakṣaṇatātparyeṣu
|