| Singular | Dual | Plural |
Nominative |
सर्वलक्षणपुस्तकम्
sarvalakṣaṇapustakam
|
सर्वलक्षणपुस्तके
sarvalakṣaṇapustake
|
सर्वलक्षणपुस्तकानि
sarvalakṣaṇapustakāni
|
Vocative |
सर्वलक्षणपुस्तक
sarvalakṣaṇapustaka
|
सर्वलक्षणपुस्तके
sarvalakṣaṇapustake
|
सर्वलक्षणपुस्तकानि
sarvalakṣaṇapustakāni
|
Accusative |
सर्वलक्षणपुस्तकम्
sarvalakṣaṇapustakam
|
सर्वलक्षणपुस्तके
sarvalakṣaṇapustake
|
सर्वलक्षणपुस्तकानि
sarvalakṣaṇapustakāni
|
Instrumental |
सर्वलक्षणपुस्तकेन
sarvalakṣaṇapustakena
|
सर्वलक्षणपुस्तकाभ्याम्
sarvalakṣaṇapustakābhyām
|
सर्वलक्षणपुस्तकैः
sarvalakṣaṇapustakaiḥ
|
Dative |
सर्वलक्षणपुस्तकाय
sarvalakṣaṇapustakāya
|
सर्वलक्षणपुस्तकाभ्याम्
sarvalakṣaṇapustakābhyām
|
सर्वलक्षणपुस्तकेभ्यः
sarvalakṣaṇapustakebhyaḥ
|
Ablative |
सर्वलक्षणपुस्तकात्
sarvalakṣaṇapustakāt
|
सर्वलक्षणपुस्तकाभ्याम्
sarvalakṣaṇapustakābhyām
|
सर्वलक्षणपुस्तकेभ्यः
sarvalakṣaṇapustakebhyaḥ
|
Genitive |
सर्वलक्षणपुस्तकस्य
sarvalakṣaṇapustakasya
|
सर्वलक्षणपुस्तकयोः
sarvalakṣaṇapustakayoḥ
|
सर्वलक्षणपुस्तकानाम्
sarvalakṣaṇapustakānām
|
Locative |
सर्वलक्षणपुस्तके
sarvalakṣaṇapustake
|
सर्वलक्षणपुस्तकयोः
sarvalakṣaṇapustakayoḥ
|
सर्वलक्षणपुस्तकेषु
sarvalakṣaṇapustakeṣu
|