Sanskrit tools

Sanskrit declension


Declension of सर्वलक्षणपुस्तक sarvalakṣaṇapustaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वलक्षणपुस्तकम् sarvalakṣaṇapustakam
सर्वलक्षणपुस्तके sarvalakṣaṇapustake
सर्वलक्षणपुस्तकानि sarvalakṣaṇapustakāni
Vocative सर्वलक्षणपुस्तक sarvalakṣaṇapustaka
सर्वलक्षणपुस्तके sarvalakṣaṇapustake
सर्वलक्षणपुस्तकानि sarvalakṣaṇapustakāni
Accusative सर्वलक्षणपुस्तकम् sarvalakṣaṇapustakam
सर्वलक्षणपुस्तके sarvalakṣaṇapustake
सर्वलक्षणपुस्तकानि sarvalakṣaṇapustakāni
Instrumental सर्वलक्षणपुस्तकेन sarvalakṣaṇapustakena
सर्वलक्षणपुस्तकाभ्याम् sarvalakṣaṇapustakābhyām
सर्वलक्षणपुस्तकैः sarvalakṣaṇapustakaiḥ
Dative सर्वलक्षणपुस्तकाय sarvalakṣaṇapustakāya
सर्वलक्षणपुस्तकाभ्याम् sarvalakṣaṇapustakābhyām
सर्वलक्षणपुस्तकेभ्यः sarvalakṣaṇapustakebhyaḥ
Ablative सर्वलक्षणपुस्तकात् sarvalakṣaṇapustakāt
सर्वलक्षणपुस्तकाभ्याम् sarvalakṣaṇapustakābhyām
सर्वलक्षणपुस्तकेभ्यः sarvalakṣaṇapustakebhyaḥ
Genitive सर्वलक्षणपुस्तकस्य sarvalakṣaṇapustakasya
सर्वलक्षणपुस्तकयोः sarvalakṣaṇapustakayoḥ
सर्वलक्षणपुस्तकानाम् sarvalakṣaṇapustakānām
Locative सर्वलक्षणपुस्तके sarvalakṣaṇapustake
सर्वलक्षणपुस्तकयोः sarvalakṣaṇapustakayoḥ
सर्वलक्षणपुस्तकेषु sarvalakṣaṇapustakeṣu