Herramientas de sánscrito

Declinación del sánscrito


Declinación de सर्वलक्षणपुस्तक sarvalakṣaṇapustaka, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सर्वलक्षणपुस्तकम् sarvalakṣaṇapustakam
सर्वलक्षणपुस्तके sarvalakṣaṇapustake
सर्वलक्षणपुस्तकानि sarvalakṣaṇapustakāni
Vocativo सर्वलक्षणपुस्तक sarvalakṣaṇapustaka
सर्वलक्षणपुस्तके sarvalakṣaṇapustake
सर्वलक्षणपुस्तकानि sarvalakṣaṇapustakāni
Acusativo सर्वलक्षणपुस्तकम् sarvalakṣaṇapustakam
सर्वलक्षणपुस्तके sarvalakṣaṇapustake
सर्वलक्षणपुस्तकानि sarvalakṣaṇapustakāni
Instrumental सर्वलक्षणपुस्तकेन sarvalakṣaṇapustakena
सर्वलक्षणपुस्तकाभ्याम् sarvalakṣaṇapustakābhyām
सर्वलक्षणपुस्तकैः sarvalakṣaṇapustakaiḥ
Dativo सर्वलक्षणपुस्तकाय sarvalakṣaṇapustakāya
सर्वलक्षणपुस्तकाभ्याम् sarvalakṣaṇapustakābhyām
सर्वलक्षणपुस्तकेभ्यः sarvalakṣaṇapustakebhyaḥ
Ablativo सर्वलक्षणपुस्तकात् sarvalakṣaṇapustakāt
सर्वलक्षणपुस्तकाभ्याम् sarvalakṣaṇapustakābhyām
सर्वलक्षणपुस्तकेभ्यः sarvalakṣaṇapustakebhyaḥ
Genitivo सर्वलक्षणपुस्तकस्य sarvalakṣaṇapustakasya
सर्वलक्षणपुस्तकयोः sarvalakṣaṇapustakayoḥ
सर्वलक्षणपुस्तकानाम् sarvalakṣaṇapustakānām
Locativo सर्वलक्षणपुस्तके sarvalakṣaṇapustake
सर्वलक्षणपुस्तकयोः sarvalakṣaṇapustakayoḥ
सर्वलक्षणपुस्तकेषु sarvalakṣaṇapustakeṣu